वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ इन्द्रः छन्द: विराड् जगती स्वर: निषादः काण्ड:

इ꣡न्द्र꣢स्य बा꣣हू꣡ स्थवि꣢꣯रौ꣣ यु꣡वा꣢नावनाधृ꣣ष्यौ꣡ सु꣢प्रती꣣का꣡व꣢स꣣ह्यौ꣢ । तौ꣡ यु꣢ञ्जीत प्रथ꣣मौ꣢꣫ योग꣣ आ꣡ग꣢ते꣣ या꣡भ्यां꣢ जि꣣त꣡मसु꣢꣯राणा꣣ꣳ स꣡हो꣢ म꣣ह꣢त् ॥१८६९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ । तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणाꣳ सहो महत् ॥१८६९॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯स्य । बा꣣हू꣡इति꣢ । स्थ꣡वि꣢꣯रौ । स्थ । वि꣢रौ । यु꣡वा꣢꣯नौ । अ꣣नाधृष्यौ꣢ । अ꣣न् । आधृष्यौ꣢ । सु꣣प्रतीकौ꣢ । सु꣢ । प्रतीकौ꣣ । अ꣣सह्यौ । अ꣣ । स꣢ह्यौ । तौ । यु꣢ञ्जीत । प्रथमौ꣢ । यो꣡गे꣢꣯ । आ꣡ग꣢꣯ते । आ । ग꣣ते । या꣡भ्या꣢꣯म् । जि꣣त꣢म् । अ꣡सु꣢꣯राणाम् । अ । सु꣣राणाम् । स꣡हः꣢꣯ । म꣣ह꣢त् ॥१८६९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1869 | (कौथोम) 9 » 3 » 7 » 3 | (रानायाणीय) 21 » 1 » 7 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र जीवात्मा के विषय-साधनों का वर्णन है।

पदार्थान्वयभाषाः -

(इन्द्रस्य) सेनापति-तुल्य जीवात्मा की (बाहू) प्राण-अपान रूप भुजाएँ (स्थविरौ) स्थिर, (युवानौ) तरुण, (अनाधृष्यौ) मन और शरीर के मलों से अपराजेय, (सुप्रतीकौ) शत्रु के प्रति भली-भाँति आगे बढ़नेवाली और (असह्यौ) रोग आदियों से असह्य हैं। (योगे आगते) अष्टाङ्ग योग के उपस्थित होने पर, योग-साधक (तौ) उन प्राण-अपान-रूप भुजाओं का (युञ्जीत) प्रयोग करे, (याभ्याम्) जिनसे (असुराणाम्) आधि-व्याधि-रूप दैत्यों का (महत् सहः) विशाल बल (जितम्) जीत लिया जाता है ॥३॥ यहाँ उपमेय प्राण-अपान के निगरणपूर्वक उपमानभूत बाहुओं का वर्णन होने से अतिशयोक्ति अलङ्कार है। ‘स्थविर’ अर्थात् बूढ़े होने पर भी ‘युवा’ यह विरोधालङ्कार ध्वनित होता है। ऊपर की व्याख्या से उस विरोध का परिहार हो जाता है ॥३॥

भावार्थभाषाः -

योगाभ्यास में पूरक, कुम्भक आदि प्राणायाम से इन्द्रियों के सब दोष नष्ट हो जाते हैं और प्रकाश के आवरण का क्षय हो जाने पर धारणाओं में मन की योग्यता हो जाती है। इसलिए प्राण-अपान सेनापति की बाहुओं के समान सहायक होते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रस्य जीवात्मनो विजयसाधनानि वर्णयति।

पदार्थान्वयभाषाः -

(इन्द्रस्य) सेनापतेरिव जीवात्मनः (बाहू) प्राणापानरूपौ भुजौ (स्थविरौ) स्थिरौ। [स्था धातोः ‘अजिरशिशिर०’ उ० १।५३। इति किरच् प्रत्ययान्तो निपातः। धातोर्वुग् ह्रस्वत्वं च।] (युवानौ) तरुणौ, (अनाधृष्यौ) मानसैर्दैहिकैश्च मलैः अप्रधृष्यौ, (सुप्रतीकौ) शत्रुं प्रति सुप्रत्यञ्चनौ, (असह्यौ) रोगादिभिः सोढुमशक्यौ स्तः। (योगे आगते) अष्टाङ्गयोगे उपस्थिते सति, योगसाधकः (तौ) प्राणापानरूपौ भुजौ (युञ्जीत) प्रयोजयेत्, (याभ्याम्) प्राणापानरूपाभ्यां बाहुभ्याम् (असुराणाम्) आधिव्याधिरूपाणां दैत्यानाम् (महत् सहः) महद् बलम् (जितम्) परास्तं भवति ॥३॥ अत्रोपमेययोः प्राणापानयोर्निगरणपूर्वकमुपमानभूतयोर्बाह्वोर्वर्णनादति- शयोक्तिरलङ्कारः। ‘स्थविरौ वृद्धौ अपि युवानौ’ इति विरोधो ध्वन्यते, व्याख्यातदिशा च परिहारः ॥३॥

भावार्थभाषाः -

योगाभ्यासे पूरककुम्भकादिना प्राणायामेनेन्द्रियाणां सर्वे दोषा नश्यन्ति, प्रकाशावरणक्षये च धारणासु मनसो योग्यता सञ्जायते, अतः प्राणापानौ सेनापतेर्बाहू इव सहायकौ भवतः ॥३॥